| Singular | Dual | Plural |
Nominative |
धनुर्वृक्षः
dhanurvṛkṣaḥ
|
धनुर्वृक्षौ
dhanurvṛkṣau
|
धनुर्वृक्षाः
dhanurvṛkṣāḥ
|
Vocative |
धनुर्वृक्ष
dhanurvṛkṣa
|
धनुर्वृक्षौ
dhanurvṛkṣau
|
धनुर्वृक्षाः
dhanurvṛkṣāḥ
|
Accusative |
धनुर्वृक्षम्
dhanurvṛkṣam
|
धनुर्वृक्षौ
dhanurvṛkṣau
|
धनुर्वृक्षान्
dhanurvṛkṣān
|
Instrumental |
धनुर्वृक्षेण
dhanurvṛkṣeṇa
|
धनुर्वृक्षाभ्याम्
dhanurvṛkṣābhyām
|
धनुर्वृक्षैः
dhanurvṛkṣaiḥ
|
Dative |
धनुर्वृक्षाय
dhanurvṛkṣāya
|
धनुर्वृक्षाभ्याम्
dhanurvṛkṣābhyām
|
धनुर्वृक्षेभ्यः
dhanurvṛkṣebhyaḥ
|
Ablative |
धनुर्वृक्षात्
dhanurvṛkṣāt
|
धनुर्वृक्षाभ्याम्
dhanurvṛkṣābhyām
|
धनुर्वृक्षेभ्यः
dhanurvṛkṣebhyaḥ
|
Genitive |
धनुर्वृक्षस्य
dhanurvṛkṣasya
|
धनुर्वृक्षयोः
dhanurvṛkṣayoḥ
|
धनुर्वृक्षाणाम्
dhanurvṛkṣāṇām
|
Locative |
धनुर्वृक्षे
dhanurvṛkṣe
|
धनुर्वृक्षयोः
dhanurvṛkṣayoḥ
|
धनुर्वृक्षेषु
dhanurvṛkṣeṣu
|