Sanskrit tools

Sanskrit declension


Declension of धनुर्वृक्ष dhanurvṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वृक्षः dhanurvṛkṣaḥ
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षाः dhanurvṛkṣāḥ
Vocative धनुर्वृक्ष dhanurvṛkṣa
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षाः dhanurvṛkṣāḥ
Accusative धनुर्वृक्षम् dhanurvṛkṣam
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षान् dhanurvṛkṣān
Instrumental धनुर्वृक्षेण dhanurvṛkṣeṇa
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षैः dhanurvṛkṣaiḥ
Dative धनुर्वृक्षाय dhanurvṛkṣāya
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षेभ्यः dhanurvṛkṣebhyaḥ
Ablative धनुर्वृक्षात् dhanurvṛkṣāt
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षेभ्यः dhanurvṛkṣebhyaḥ
Genitive धनुर्वृक्षस्य dhanurvṛkṣasya
धनुर्वृक्षयोः dhanurvṛkṣayoḥ
धनुर्वृक्षाणाम् dhanurvṛkṣāṇām
Locative धनुर्वृक्षे dhanurvṛkṣe
धनुर्वृक्षयोः dhanurvṛkṣayoḥ
धनुर्वृक्षेषु dhanurvṛkṣeṣu