Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धनुर्वृक्ष dhanurvṛkṣa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्वृक्षः dhanurvṛkṣaḥ
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षाः dhanurvṛkṣāḥ
Vocativo धनुर्वृक्ष dhanurvṛkṣa
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षाः dhanurvṛkṣāḥ
Acusativo धनुर्वृक्षम् dhanurvṛkṣam
धनुर्वृक्षौ dhanurvṛkṣau
धनुर्वृक्षान् dhanurvṛkṣān
Instrumental धनुर्वृक्षेण dhanurvṛkṣeṇa
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षैः dhanurvṛkṣaiḥ
Dativo धनुर्वृक्षाय dhanurvṛkṣāya
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षेभ्यः dhanurvṛkṣebhyaḥ
Ablativo धनुर्वृक्षात् dhanurvṛkṣāt
धनुर्वृक्षाभ्याम् dhanurvṛkṣābhyām
धनुर्वृक्षेभ्यः dhanurvṛkṣebhyaḥ
Genitivo धनुर्वृक्षस्य dhanurvṛkṣasya
धनुर्वृक्षयोः dhanurvṛkṣayoḥ
धनुर्वृक्षाणाम् dhanurvṛkṣāṇām
Locativo धनुर्वृक्षे dhanurvṛkṣe
धनुर्वृक्षयोः dhanurvṛkṣayoḥ
धनुर्वृक्षेषु dhanurvṛkṣeṣu