| Singular | Dual | Plural |
Nominative |
धनुर्वेदः
dhanurvedaḥ
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदाः
dhanurvedāḥ
|
Vocative |
धनुर्वेद
dhanurveda
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदाः
dhanurvedāḥ
|
Accusative |
धनुर्वेदम्
dhanurvedam
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदान्
dhanurvedān
|
Instrumental |
धनुर्वेदेन
dhanurvedena
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदैः
dhanurvedaiḥ
|
Dative |
धनुर्वेदाय
dhanurvedāya
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदेभ्यः
dhanurvedebhyaḥ
|
Ablative |
धनुर्वेदात्
dhanurvedāt
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदेभ्यः
dhanurvedebhyaḥ
|
Genitive |
धनुर्वेदस्य
dhanurvedasya
|
धनुर्वेदयोः
dhanurvedayoḥ
|
धनुर्वेदानाम्
dhanurvedānām
|
Locative |
धनुर्वेदे
dhanurvede
|
धनुर्वेदयोः
dhanurvedayoḥ
|
धनुर्वेदेषु
dhanurvedeṣu
|