| Singular | Dual | Plural |
Nominativo |
धनुर्वेदः
dhanurvedaḥ
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदाः
dhanurvedāḥ
|
Vocativo |
धनुर्वेद
dhanurveda
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदाः
dhanurvedāḥ
|
Acusativo |
धनुर्वेदम्
dhanurvedam
|
धनुर्वेदौ
dhanurvedau
|
धनुर्वेदान्
dhanurvedān
|
Instrumental |
धनुर्वेदेन
dhanurvedena
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदैः
dhanurvedaiḥ
|
Dativo |
धनुर्वेदाय
dhanurvedāya
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदेभ्यः
dhanurvedebhyaḥ
|
Ablativo |
धनुर्वेदात्
dhanurvedāt
|
धनुर्वेदाभ्याम्
dhanurvedābhyām
|
धनुर्वेदेभ्यः
dhanurvedebhyaḥ
|
Genitivo |
धनुर्वेदस्य
dhanurvedasya
|
धनुर्वेदयोः
dhanurvedayoḥ
|
धनुर्वेदानाम्
dhanurvedānām
|
Locativo |
धनुर्वेदे
dhanurvede
|
धनुर्वेदयोः
dhanurvedayoḥ
|
धनुर्वेदेषु
dhanurvedeṣu
|