| Singular | Dual | Plural |
Nominative |
धनुर्वेदचिन्तामणिः
dhanurvedacintāmaṇiḥ
|
धनुर्वेदचिन्तामणी
dhanurvedacintāmaṇī
|
धनुर्वेदचिन्तामणयः
dhanurvedacintāmaṇayaḥ
|
Vocative |
धनुर्वेदचिन्तामणे
dhanurvedacintāmaṇe
|
धनुर्वेदचिन्तामणी
dhanurvedacintāmaṇī
|
धनुर्वेदचिन्तामणयः
dhanurvedacintāmaṇayaḥ
|
Accusative |
धनुर्वेदचिन्तामणिम्
dhanurvedacintāmaṇim
|
धनुर्वेदचिन्तामणी
dhanurvedacintāmaṇī
|
धनुर्वेदचिन्तामणीन्
dhanurvedacintāmaṇīn
|
Instrumental |
धनुर्वेदचिन्तामणिना
dhanurvedacintāmaṇinā
|
धनुर्वेदचिन्तामणिभ्याम्
dhanurvedacintāmaṇibhyām
|
धनुर्वेदचिन्तामणिभिः
dhanurvedacintāmaṇibhiḥ
|
Dative |
धनुर्वेदचिन्तामणये
dhanurvedacintāmaṇaye
|
धनुर्वेदचिन्तामणिभ्याम्
dhanurvedacintāmaṇibhyām
|
धनुर्वेदचिन्तामणिभ्यः
dhanurvedacintāmaṇibhyaḥ
|
Ablative |
धनुर्वेदचिन्तामणेः
dhanurvedacintāmaṇeḥ
|
धनुर्वेदचिन्तामणिभ्याम्
dhanurvedacintāmaṇibhyām
|
धनुर्वेदचिन्तामणिभ्यः
dhanurvedacintāmaṇibhyaḥ
|
Genitive |
धनुर्वेदचिन्तामणेः
dhanurvedacintāmaṇeḥ
|
धनुर्वेदचिन्तामण्योः
dhanurvedacintāmaṇyoḥ
|
धनुर्वेदचिन्तामणीनाम्
dhanurvedacintāmaṇīnām
|
Locative |
धनुर्वेदचिन्तामणौ
dhanurvedacintāmaṇau
|
धनुर्वेदचिन्तामण्योः
dhanurvedacintāmaṇyoḥ
|
धनुर्वेदचिन्तामणिषु
dhanurvedacintāmaṇiṣu
|