Sanskrit tools

Sanskrit declension


Declension of धनुर्वेदचिन्तामणि dhanurvedacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वेदचिन्तामणिः dhanurvedacintāmaṇiḥ
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणयः dhanurvedacintāmaṇayaḥ
Vocative धनुर्वेदचिन्तामणे dhanurvedacintāmaṇe
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणयः dhanurvedacintāmaṇayaḥ
Accusative धनुर्वेदचिन्तामणिम् dhanurvedacintāmaṇim
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणीन् dhanurvedacintāmaṇīn
Instrumental धनुर्वेदचिन्तामणिना dhanurvedacintāmaṇinā
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभिः dhanurvedacintāmaṇibhiḥ
Dative धनुर्वेदचिन्तामणये dhanurvedacintāmaṇaye
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभ्यः dhanurvedacintāmaṇibhyaḥ
Ablative धनुर्वेदचिन्तामणेः dhanurvedacintāmaṇeḥ
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभ्यः dhanurvedacintāmaṇibhyaḥ
Genitive धनुर्वेदचिन्तामणेः dhanurvedacintāmaṇeḥ
धनुर्वेदचिन्तामण्योः dhanurvedacintāmaṇyoḥ
धनुर्वेदचिन्तामणीनाम् dhanurvedacintāmaṇīnām
Locative धनुर्वेदचिन्तामणौ dhanurvedacintāmaṇau
धनुर्वेदचिन्तामण्योः dhanurvedacintāmaṇyoḥ
धनुर्वेदचिन्तामणिषु dhanurvedacintāmaṇiṣu