Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्वेदचिन्तामणि dhanurvedacintāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्वेदचिन्तामणिः dhanurvedacintāmaṇiḥ
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणयः dhanurvedacintāmaṇayaḥ
Vocativo धनुर्वेदचिन्तामणे dhanurvedacintāmaṇe
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणयः dhanurvedacintāmaṇayaḥ
Acusativo धनुर्वेदचिन्तामणिम् dhanurvedacintāmaṇim
धनुर्वेदचिन्तामणी dhanurvedacintāmaṇī
धनुर्वेदचिन्तामणीन् dhanurvedacintāmaṇīn
Instrumental धनुर्वेदचिन्तामणिना dhanurvedacintāmaṇinā
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभिः dhanurvedacintāmaṇibhiḥ
Dativo धनुर्वेदचिन्तामणये dhanurvedacintāmaṇaye
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभ्यः dhanurvedacintāmaṇibhyaḥ
Ablativo धनुर्वेदचिन्तामणेः dhanurvedacintāmaṇeḥ
धनुर्वेदचिन्तामणिभ्याम् dhanurvedacintāmaṇibhyām
धनुर्वेदचिन्तामणिभ्यः dhanurvedacintāmaṇibhyaḥ
Genitivo धनुर्वेदचिन्तामणेः dhanurvedacintāmaṇeḥ
धनुर्वेदचिन्तामण्योः dhanurvedacintāmaṇyoḥ
धनुर्वेदचिन्तामणीनाम् dhanurvedacintāmaṇīnām
Locativo धनुर्वेदचिन्तामणौ dhanurvedacintāmaṇau
धनुर्वेदचिन्तामण्योः dhanurvedacintāmaṇyoḥ
धनुर्वेदचिन्तामणिषु dhanurvedacintāmaṇiṣu