| Singular | Dual | Plural |
Nominative |
धनुर्वेदपरः
dhanurvedaparaḥ
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Vocative |
धनुर्वेदपर
dhanurvedapara
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Accusative |
धनुर्वेदपरम्
dhanurvedaparam
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपरान्
dhanurvedaparān
|
Instrumental |
धनुर्वेदपरेण
dhanurvedapareṇa
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरैः
dhanurvedaparaiḥ
|
Dative |
धनुर्वेदपराय
dhanurvedaparāya
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरेभ्यः
dhanurvedaparebhyaḥ
|
Ablative |
धनुर्वेदपरात्
dhanurvedaparāt
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरेभ्यः
dhanurvedaparebhyaḥ
|
Genitive |
धनुर्वेदपरस्य
dhanurvedaparasya
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपराणाम्
dhanurvedaparāṇām
|
Locative |
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपरेषु
dhanurvedapareṣu
|