| Singular | Dual | Plural |
Nominativo |
धनुर्वेदपरः
dhanurvedaparaḥ
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Vocativo |
धनुर्वेदपर
dhanurvedapara
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Acusativo |
धनुर्वेदपरम्
dhanurvedaparam
|
धनुर्वेदपरौ
dhanurvedaparau
|
धनुर्वेदपरान्
dhanurvedaparān
|
Instrumental |
धनुर्वेदपरेण
dhanurvedapareṇa
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरैः
dhanurvedaparaiḥ
|
Dativo |
धनुर्वेदपराय
dhanurvedaparāya
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरेभ्यः
dhanurvedaparebhyaḥ
|
Ablativo |
धनुर्वेदपरात्
dhanurvedaparāt
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपरेभ्यः
dhanurvedaparebhyaḥ
|
Genitivo |
धनुर्वेदपरस्य
dhanurvedaparasya
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपराणाम्
dhanurvedaparāṇām
|
Locativo |
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपरेषु
dhanurvedapareṣu
|