Sanskrit tools

Sanskrit declension


Declension of धनुर्वेदपरायणा dhanurvedaparāyaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वेदपरायणा dhanurvedaparāyaṇā
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Vocative धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Accusative धनुर्वेदपरायणाम् dhanurvedaparāyaṇām
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Instrumental धनुर्वेदपरायणया dhanurvedaparāyaṇayā
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभिः dhanurvedaparāyaṇābhiḥ
Dative धनुर्वेदपरायणायै dhanurvedaparāyaṇāyai
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभ्यः dhanurvedaparāyaṇābhyaḥ
Ablative धनुर्वेदपरायणायाः dhanurvedaparāyaṇāyāḥ
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभ्यः dhanurvedaparāyaṇābhyaḥ
Genitive धनुर्वेदपरायणायाः dhanurvedaparāyaṇāyāḥ
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणानाम् dhanurvedaparāyaṇānām
Locative धनुर्वेदपरायणायाम् dhanurvedaparāyaṇāyām
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणासु dhanurvedaparāyaṇāsu