| Singular | Dual | Plural |
Nominative |
धनुर्वेदपरायणा
dhanurvedaparāyaṇā
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Vocative |
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Accusative |
धनुर्वेदपरायणाम्
dhanurvedaparāyaṇām
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Instrumental |
धनुर्वेदपरायणया
dhanurvedaparāyaṇayā
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभिः
dhanurvedaparāyaṇābhiḥ
|
Dative |
धनुर्वेदपरायणायै
dhanurvedaparāyaṇāyai
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभ्यः
dhanurvedaparāyaṇābhyaḥ
|
Ablative |
धनुर्वेदपरायणायाः
dhanurvedaparāyaṇāyāḥ
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभ्यः
dhanurvedaparāyaṇābhyaḥ
|
Genitive |
धनुर्वेदपरायणायाः
dhanurvedaparāyaṇāyāḥ
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणानाम्
dhanurvedaparāyaṇānām
|
Locative |
धनुर्वेदपरायणायाम्
dhanurvedaparāyaṇāyām
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणासु
dhanurvedaparāyaṇāsu
|