| Singular | Dual | Plural |
Nominativo |
धनुर्वेदपरायणा
dhanurvedaparāyaṇā
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Vocativo |
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Acusativo |
धनुर्वेदपरायणाम्
dhanurvedaparāyaṇām
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणाः
dhanurvedaparāyaṇāḥ
|
Instrumental |
धनुर्वेदपरायणया
dhanurvedaparāyaṇayā
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभिः
dhanurvedaparāyaṇābhiḥ
|
Dativo |
धनुर्वेदपरायणायै
dhanurvedaparāyaṇāyai
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभ्यः
dhanurvedaparāyaṇābhyaḥ
|
Ablativo |
धनुर्वेदपरायणायाः
dhanurvedaparāyaṇāyāḥ
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणाभ्यः
dhanurvedaparāyaṇābhyaḥ
|
Genitivo |
धनुर्वेदपरायणायाः
dhanurvedaparāyaṇāyāḥ
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणानाम्
dhanurvedaparāyaṇānām
|
Locativo |
धनुर्वेदपरायणायाम्
dhanurvedaparāyaṇāyām
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणासु
dhanurvedaparāyaṇāsu
|