Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्वेदपरायणा dhanurvedaparāyaṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्वेदपरायणा dhanurvedaparāyaṇā
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Vocativo धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Acusativo धनुर्वेदपरायणाम् dhanurvedaparāyaṇām
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Instrumental धनुर्वेदपरायणया dhanurvedaparāyaṇayā
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभिः dhanurvedaparāyaṇābhiḥ
Dativo धनुर्वेदपरायणायै dhanurvedaparāyaṇāyai
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभ्यः dhanurvedaparāyaṇābhyaḥ
Ablativo धनुर्वेदपरायणायाः dhanurvedaparāyaṇāyāḥ
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणाभ्यः dhanurvedaparāyaṇābhyaḥ
Genitivo धनुर्वेदपरायणायाः dhanurvedaparāyaṇāyāḥ
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणानाम् dhanurvedaparāyaṇānām
Locativo धनुर्वेदपरायणायाम् dhanurvedaparāyaṇāyām
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणासु dhanurvedaparāyaṇāsu