| Singular | Dual | Plural |
Nominative |
धनुर्वेदी
dhanurvedī
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Vocative |
धनुर्वेदिन्
dhanurvedin
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Accusative |
धनुर्वेदिनम्
dhanurvedinam
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Instrumental |
धनुर्वेदिना
dhanurvedinā
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभिः
dhanurvedibhiḥ
|
Dative |
धनुर्वेदिने
dhanurvedine
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभ्यः
dhanurvedibhyaḥ
|
Ablative |
धनुर्वेदिनः
dhanurvedinaḥ
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभ्यः
dhanurvedibhyaḥ
|
Genitive |
धनुर्वेदिनः
dhanurvedinaḥ
|
धनुर्वेदिनोः
dhanurvedinoḥ
|
धनुर्वेदिनाम्
dhanurvedinām
|
Locative |
धनुर्वेदिनि
dhanurvedini
|
धनुर्वेदिनोः
dhanurvedinoḥ
|
धनुर्वेदिषु
dhanurvediṣu
|