| Singular | Dual | Plural |
Nominativo |
धनुर्वेदी
dhanurvedī
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Vocativo |
धनुर्वेदिन्
dhanurvedin
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Acusativo |
धनुर्वेदिनम्
dhanurvedinam
|
धनुर्वेदिनौ
dhanurvedinau
|
धनुर्वेदिनः
dhanurvedinaḥ
|
Instrumental |
धनुर्वेदिना
dhanurvedinā
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभिः
dhanurvedibhiḥ
|
Dativo |
धनुर्वेदिने
dhanurvedine
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभ्यः
dhanurvedibhyaḥ
|
Ablativo |
धनुर्वेदिनः
dhanurvedinaḥ
|
धनुर्वेदिभ्याम्
dhanurvedibhyām
|
धनुर्वेदिभ्यः
dhanurvedibhyaḥ
|
Genitivo |
धनुर्वेदिनः
dhanurvedinaḥ
|
धनुर्वेदिनोः
dhanurvedinoḥ
|
धनुर्वेदिनाम्
dhanurvedinām
|
Locativo |
धनुर्वेदिनि
dhanurvedini
|
धनुर्वेदिनोः
dhanurvedinoḥ
|
धनुर्वेदिषु
dhanurvediṣu
|