| Singular | Dual | Plural |
Nominative |
धनुष्करी
dhanuṣkarī
|
धनुष्कर्यौ
dhanuṣkaryau
|
धनुष्कर्यः
dhanuṣkaryaḥ
|
Vocative |
धनुष्करि
dhanuṣkari
|
धनुष्कर्यौ
dhanuṣkaryau
|
धनुष्कर्यः
dhanuṣkaryaḥ
|
Accusative |
धनुष्करीम्
dhanuṣkarīm
|
धनुष्कर्यौ
dhanuṣkaryau
|
धनुष्करीः
dhanuṣkarīḥ
|
Instrumental |
धनुष्कर्या
dhanuṣkaryā
|
धनुष्करीभ्याम्
dhanuṣkarībhyām
|
धनुष्करीभिः
dhanuṣkarībhiḥ
|
Dative |
धनुष्कर्यै
dhanuṣkaryai
|
धनुष्करीभ्याम्
dhanuṣkarībhyām
|
धनुष्करीभ्यः
dhanuṣkarībhyaḥ
|
Ablative |
धनुष्कर्याः
dhanuṣkaryāḥ
|
धनुष्करीभ्याम्
dhanuṣkarībhyām
|
धनुष्करीभ्यः
dhanuṣkarībhyaḥ
|
Genitive |
धनुष्कर्याः
dhanuṣkaryāḥ
|
धनुष्कर्योः
dhanuṣkaryoḥ
|
धनुष्करीणाम्
dhanuṣkarīṇām
|
Locative |
धनुष्कर्याम्
dhanuṣkaryām
|
धनुष्कर्योः
dhanuṣkaryoḥ
|
धनुष्करीषु
dhanuṣkarīṣu
|