| Singular | Dual | Plural |
Nominative |
धनुष्कर्षणम्
dhanuṣkarṣaṇam
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Vocative |
धनुष्कर्षण
dhanuṣkarṣaṇa
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Accusative |
धनुष्कर्षणम्
dhanuṣkarṣaṇam
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Instrumental |
धनुष्कर्षणेन
dhanuṣkarṣaṇena
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणैः
dhanuṣkarṣaṇaiḥ
|
Dative |
धनुष्कर्षणाय
dhanuṣkarṣaṇāya
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणेभ्यः
dhanuṣkarṣaṇebhyaḥ
|
Ablative |
धनुष्कर्षणात्
dhanuṣkarṣaṇāt
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणेभ्यः
dhanuṣkarṣaṇebhyaḥ
|
Genitive |
धनुष्कर्षणस्य
dhanuṣkarṣaṇasya
|
धनुष्कर्षणयोः
dhanuṣkarṣaṇayoḥ
|
धनुष्कर्षणानाम्
dhanuṣkarṣaṇānām
|
Locative |
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणयोः
dhanuṣkarṣaṇayoḥ
|
धनुष्कर्षणेषु
dhanuṣkarṣaṇeṣu
|