Sanskrit tools

Sanskrit declension


Declension of धनुष्कर्षण dhanuṣkarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्कर्षणम् dhanuṣkarṣaṇam
धनुष्कर्षणे dhanuṣkarṣaṇe
धनुष्कर्षणानि dhanuṣkarṣaṇāni
Vocative धनुष्कर्षण dhanuṣkarṣaṇa
धनुष्कर्षणे dhanuṣkarṣaṇe
धनुष्कर्षणानि dhanuṣkarṣaṇāni
Accusative धनुष्कर्षणम् dhanuṣkarṣaṇam
धनुष्कर्षणे dhanuṣkarṣaṇe
धनुष्कर्षणानि dhanuṣkarṣaṇāni
Instrumental धनुष्कर्षणेन dhanuṣkarṣaṇena
धनुष्कर्षणाभ्याम् dhanuṣkarṣaṇābhyām
धनुष्कर्षणैः dhanuṣkarṣaṇaiḥ
Dative धनुष्कर्षणाय dhanuṣkarṣaṇāya
धनुष्कर्षणाभ्याम् dhanuṣkarṣaṇābhyām
धनुष्कर्षणेभ्यः dhanuṣkarṣaṇebhyaḥ
Ablative धनुष्कर्षणात् dhanuṣkarṣaṇāt
धनुष्कर्षणाभ्याम् dhanuṣkarṣaṇābhyām
धनुष्कर्षणेभ्यः dhanuṣkarṣaṇebhyaḥ
Genitive धनुष्कर्षणस्य dhanuṣkarṣaṇasya
धनुष्कर्षणयोः dhanuṣkarṣaṇayoḥ
धनुष्कर्षणानाम् dhanuṣkarṣaṇānām
Locative धनुष्कर्षणे dhanuṣkarṣaṇe
धनुष्कर्षणयोः dhanuṣkarṣaṇayoḥ
धनुष्कर्षणेषु dhanuṣkarṣaṇeṣu