| Singular | Dual | Plural |
Nominativo |
धनुष्कर्षणम्
dhanuṣkarṣaṇam
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Vocativo |
धनुष्कर्षण
dhanuṣkarṣaṇa
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Acusativo |
धनुष्कर्षणम्
dhanuṣkarṣaṇam
|
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणानि
dhanuṣkarṣaṇāni
|
Instrumental |
धनुष्कर्षणेन
dhanuṣkarṣaṇena
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणैः
dhanuṣkarṣaṇaiḥ
|
Dativo |
धनुष्कर्षणाय
dhanuṣkarṣaṇāya
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणेभ्यः
dhanuṣkarṣaṇebhyaḥ
|
Ablativo |
धनुष्कर्षणात्
dhanuṣkarṣaṇāt
|
धनुष्कर्षणाभ्याम्
dhanuṣkarṣaṇābhyām
|
धनुष्कर्षणेभ्यः
dhanuṣkarṣaṇebhyaḥ
|
Genitivo |
धनुष्कर्षणस्य
dhanuṣkarṣaṇasya
|
धनुष्कर्षणयोः
dhanuṣkarṣaṇayoḥ
|
धनुष्कर्षणानाम्
dhanuṣkarṣaṇānām
|
Locativo |
धनुष्कर्षणे
dhanuṣkarṣaṇe
|
धनुष्कर्षणयोः
dhanuṣkarṣaṇayoḥ
|
धनुष्कर्षणेषु
dhanuṣkarṣaṇeṣu
|