Sanskrit tools

Sanskrit declension


Declension of धनुष्काण्ड dhanuṣkāṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्काण्डम् dhanuṣkāṇḍam
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Vocative धनुष्काण्ड dhanuṣkāṇḍa
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Accusative धनुष्काण्डम् dhanuṣkāṇḍam
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Instrumental धनुष्काण्डेन dhanuṣkāṇḍena
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डैः dhanuṣkāṇḍaiḥ
Dative धनुष्काण्डाय dhanuṣkāṇḍāya
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डेभ्यः dhanuṣkāṇḍebhyaḥ
Ablative धनुष्काण्डात् dhanuṣkāṇḍāt
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डेभ्यः dhanuṣkāṇḍebhyaḥ
Genitive धनुष्काण्डस्य dhanuṣkāṇḍasya
धनुष्काण्डयोः dhanuṣkāṇḍayoḥ
धनुष्काण्डानाम् dhanuṣkāṇḍānām
Locative धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डयोः dhanuṣkāṇḍayoḥ
धनुष्काण्डेषु dhanuṣkāṇḍeṣu