Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुष्काण्ड dhanuṣkāṇḍa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुष्काण्डम् dhanuṣkāṇḍam
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Vocativo धनुष्काण्ड dhanuṣkāṇḍa
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Acusativo धनुष्काण्डम् dhanuṣkāṇḍam
धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डानि dhanuṣkāṇḍāni
Instrumental धनुष्काण्डेन dhanuṣkāṇḍena
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डैः dhanuṣkāṇḍaiḥ
Dativo धनुष्काण्डाय dhanuṣkāṇḍāya
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डेभ्यः dhanuṣkāṇḍebhyaḥ
Ablativo धनुष्काण्डात् dhanuṣkāṇḍāt
धनुष्काण्डाभ्याम् dhanuṣkāṇḍābhyām
धनुष्काण्डेभ्यः dhanuṣkāṇḍebhyaḥ
Genitivo धनुष्काण्डस्य dhanuṣkāṇḍasya
धनुष्काण्डयोः dhanuṣkāṇḍayoḥ
धनुष्काण्डानाम् dhanuṣkāṇḍānām
Locativo धनुष्काण्डे dhanuṣkāṇḍe
धनुष्काण्डयोः dhanuṣkāṇḍayoḥ
धनुष्काण्डेषु dhanuṣkāṇḍeṣu