Sanskrit tools

Sanskrit declension


Declension of धनुष्कार dhanuṣkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्कारः dhanuṣkāraḥ
धनुष्कारौ dhanuṣkārau
धनुष्काराः dhanuṣkārāḥ
Vocative धनुष्कार dhanuṣkāra
धनुष्कारौ dhanuṣkārau
धनुष्काराः dhanuṣkārāḥ
Accusative धनुष्कारम् dhanuṣkāram
धनुष्कारौ dhanuṣkārau
धनुष्कारान् dhanuṣkārān
Instrumental धनुष्कारेण dhanuṣkāreṇa
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारैः dhanuṣkāraiḥ
Dative धनुष्काराय dhanuṣkārāya
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारेभ्यः dhanuṣkārebhyaḥ
Ablative धनुष्कारात् dhanuṣkārāt
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारेभ्यः dhanuṣkārebhyaḥ
Genitive धनुष्कारस्य dhanuṣkārasya
धनुष्कारयोः dhanuṣkārayoḥ
धनुष्काराणाम् dhanuṣkārāṇām
Locative धनुष्कारे dhanuṣkāre
धनुष्कारयोः dhanuṣkārayoḥ
धनुष्कारेषु dhanuṣkāreṣu