Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धनुष्कार dhanuṣkāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुष्कारः dhanuṣkāraḥ
धनुष्कारौ dhanuṣkārau
धनुष्काराः dhanuṣkārāḥ
Vocativo धनुष्कार dhanuṣkāra
धनुष्कारौ dhanuṣkārau
धनुष्काराः dhanuṣkārāḥ
Acusativo धनुष्कारम् dhanuṣkāram
धनुष्कारौ dhanuṣkārau
धनुष्कारान् dhanuṣkārān
Instrumental धनुष्कारेण dhanuṣkāreṇa
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारैः dhanuṣkāraiḥ
Dativo धनुष्काराय dhanuṣkārāya
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारेभ्यः dhanuṣkārebhyaḥ
Ablativo धनुष्कारात् dhanuṣkārāt
धनुष्काराभ्याम् dhanuṣkārābhyām
धनुष्कारेभ्यः dhanuṣkārebhyaḥ
Genitivo धनुष्कारस्य dhanuṣkārasya
धनुष्कारयोः dhanuṣkārayoḥ
धनुष्काराणाम् dhanuṣkārāṇām
Locativo धनुष्कारे dhanuṣkāre
धनुष्कारयोः dhanuṣkārayoḥ
धनुष्कारेषु dhanuṣkāreṣu