| Singular | Dual | Plural |
Nominativo |
धनुष्कारः
dhanuṣkāraḥ
|
धनुष्कारौ
dhanuṣkārau
|
धनुष्काराः
dhanuṣkārāḥ
|
Vocativo |
धनुष्कार
dhanuṣkāra
|
धनुष्कारौ
dhanuṣkārau
|
धनुष्काराः
dhanuṣkārāḥ
|
Acusativo |
धनुष्कारम्
dhanuṣkāram
|
धनुष्कारौ
dhanuṣkārau
|
धनुष्कारान्
dhanuṣkārān
|
Instrumental |
धनुष्कारेण
dhanuṣkāreṇa
|
धनुष्काराभ्याम्
dhanuṣkārābhyām
|
धनुष्कारैः
dhanuṣkāraiḥ
|
Dativo |
धनुष्काराय
dhanuṣkārāya
|
धनुष्काराभ्याम्
dhanuṣkārābhyām
|
धनुष्कारेभ्यः
dhanuṣkārebhyaḥ
|
Ablativo |
धनुष्कारात्
dhanuṣkārāt
|
धनुष्काराभ्याम्
dhanuṣkārābhyām
|
धनुष्कारेभ्यः
dhanuṣkārebhyaḥ
|
Genitivo |
धनुष्कारस्य
dhanuṣkārasya
|
धनुष्कारयोः
dhanuṣkārayoḥ
|
धनुष्काराणाम्
dhanuṣkārāṇām
|
Locativo |
धनुष्कारे
dhanuṣkāre
|
धनुष्कारयोः
dhanuṣkārayoḥ
|
धनुष्कारेषु
dhanuṣkāreṣu
|