Sanskrit tools

Sanskrit declension


Declension of धनुष्कृत् dhanuṣkṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative धनुष्कृत् dhanuṣkṛt
धनुष्कृतौ dhanuṣkṛtau
धनुष्कृतः dhanuṣkṛtaḥ
Vocative धनुष्कृत् dhanuṣkṛt
धनुष्कृतौ dhanuṣkṛtau
धनुष्कृतः dhanuṣkṛtaḥ
Accusative धनुष्कृतम् dhanuṣkṛtam
धनुष्कृतौ dhanuṣkṛtau
धनुष्कृतः dhanuṣkṛtaḥ
Instrumental धनुष्कृता dhanuṣkṛtā
धनुष्कृद्भ्याम् dhanuṣkṛdbhyām
धनुष्कृद्भिः dhanuṣkṛdbhiḥ
Dative धनुष्कृते dhanuṣkṛte
धनुष्कृद्भ्याम् dhanuṣkṛdbhyām
धनुष्कृद्भ्यः dhanuṣkṛdbhyaḥ
Ablative धनुष्कृतः dhanuṣkṛtaḥ
धनुष्कृद्भ्याम् dhanuṣkṛdbhyām
धनुष्कृद्भ्यः dhanuṣkṛdbhyaḥ
Genitive धनुष्कृतः dhanuṣkṛtaḥ
धनुष्कृतोः dhanuṣkṛtoḥ
धनुष्कृताम् dhanuṣkṛtām
Locative धनुष्कृति dhanuṣkṛti
धनुष्कृतोः dhanuṣkṛtoḥ
धनुष्कृत्सु dhanuṣkṛtsu