| Singular | Dual | Plural |
Nominativo |
धनुष्कृत्
dhanuṣkṛt
|
धनुष्कृतौ
dhanuṣkṛtau
|
धनुष्कृतः
dhanuṣkṛtaḥ
|
Vocativo |
धनुष्कृत्
dhanuṣkṛt
|
धनुष्कृतौ
dhanuṣkṛtau
|
धनुष्कृतः
dhanuṣkṛtaḥ
|
Acusativo |
धनुष्कृतम्
dhanuṣkṛtam
|
धनुष्कृतौ
dhanuṣkṛtau
|
धनुष्कृतः
dhanuṣkṛtaḥ
|
Instrumental |
धनुष्कृता
dhanuṣkṛtā
|
धनुष्कृद्भ्याम्
dhanuṣkṛdbhyām
|
धनुष्कृद्भिः
dhanuṣkṛdbhiḥ
|
Dativo |
धनुष्कृते
dhanuṣkṛte
|
धनुष्कृद्भ्याम्
dhanuṣkṛdbhyām
|
धनुष्कृद्भ्यः
dhanuṣkṛdbhyaḥ
|
Ablativo |
धनुष्कृतः
dhanuṣkṛtaḥ
|
धनुष्कृद्भ्याम्
dhanuṣkṛdbhyām
|
धनुष्कृद्भ्यः
dhanuṣkṛdbhyaḥ
|
Genitivo |
धनुष्कृतः
dhanuṣkṛtaḥ
|
धनुष्कृतोः
dhanuṣkṛtoḥ
|
धनुष्कृताम्
dhanuṣkṛtām
|
Locativo |
धनुष्कृति
dhanuṣkṛti
|
धनुष्कृतोः
dhanuṣkṛtoḥ
|
धनुष्कृत्सु
dhanuṣkṛtsu
|