Sanskrit tools

Sanskrit declension


Declension of धनुष्खाता dhanuṣkhātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्खाता dhanuṣkhātā
धनुष्खाते dhanuṣkhāte
धनुष्खाताः dhanuṣkhātāḥ
Vocative धनुष्खाते dhanuṣkhāte
धनुष्खाते dhanuṣkhāte
धनुष्खाताः dhanuṣkhātāḥ
Accusative धनुष्खाताम् dhanuṣkhātām
धनुष्खाते dhanuṣkhāte
धनुष्खाताः dhanuṣkhātāḥ
Instrumental धनुष्खातया dhanuṣkhātayā
धनुष्खाताभ्याम् dhanuṣkhātābhyām
धनुष्खाताभिः dhanuṣkhātābhiḥ
Dative धनुष्खातायै dhanuṣkhātāyai
धनुष्खाताभ्याम् dhanuṣkhātābhyām
धनुष्खाताभ्यः dhanuṣkhātābhyaḥ
Ablative धनुष्खातायाः dhanuṣkhātāyāḥ
धनुष्खाताभ्याम् dhanuṣkhātābhyām
धनुष्खाताभ्यः dhanuṣkhātābhyaḥ
Genitive धनुष्खातायाः dhanuṣkhātāyāḥ
धनुष्खातयोः dhanuṣkhātayoḥ
धनुष्खातानाम् dhanuṣkhātānām
Locative धनुष्खातायाम् dhanuṣkhātāyām
धनुष्खातयोः dhanuṣkhātayoḥ
धनुष्खातासु dhanuṣkhātāsu