| Singular | Dual | Plural |
Nominativo |
धनुष्खाता
dhanuṣkhātā
|
धनुष्खाते
dhanuṣkhāte
|
धनुष्खाताः
dhanuṣkhātāḥ
|
Vocativo |
धनुष्खाते
dhanuṣkhāte
|
धनुष्खाते
dhanuṣkhāte
|
धनुष्खाताः
dhanuṣkhātāḥ
|
Acusativo |
धनुष्खाताम्
dhanuṣkhātām
|
धनुष्खाते
dhanuṣkhāte
|
धनुष्खाताः
dhanuṣkhātāḥ
|
Instrumental |
धनुष्खातया
dhanuṣkhātayā
|
धनुष्खाताभ्याम्
dhanuṣkhātābhyām
|
धनुष्खाताभिः
dhanuṣkhātābhiḥ
|
Dativo |
धनुष्खातायै
dhanuṣkhātāyai
|
धनुष्खाताभ्याम्
dhanuṣkhātābhyām
|
धनुष्खाताभ्यः
dhanuṣkhātābhyaḥ
|
Ablativo |
धनुष्खातायाः
dhanuṣkhātāyāḥ
|
धनुष्खाताभ्याम्
dhanuṣkhātābhyām
|
धनुष्खाताभ्यः
dhanuṣkhātābhyaḥ
|
Genitivo |
धनुष्खातायाः
dhanuṣkhātāyāḥ
|
धनुष्खातयोः
dhanuṣkhātayoḥ
|
धनुष्खातानाम्
dhanuṣkhātānām
|
Locativo |
धनुष्खातायाम्
dhanuṣkhātāyām
|
धनुष्खातयोः
dhanuṣkhātayoḥ
|
धनुष्खातासु
dhanuṣkhātāsu
|