Sanskrit tools

Sanskrit declension


Declension of धनुष्पाणि dhanuṣpāṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्पाणिः dhanuṣpāṇiḥ
धनुष्पाणी dhanuṣpāṇī
धनुष्पाणयः dhanuṣpāṇayaḥ
Vocative धनुष्पाणे dhanuṣpāṇe
धनुष्पाणी dhanuṣpāṇī
धनुष्पाणयः dhanuṣpāṇayaḥ
Accusative धनुष्पाणिम् dhanuṣpāṇim
धनुष्पाणी dhanuṣpāṇī
धनुष्पाणीः dhanuṣpāṇīḥ
Instrumental धनुष्पाण्या dhanuṣpāṇyā
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभिः dhanuṣpāṇibhiḥ
Dative धनुष्पाणये dhanuṣpāṇaye
धनुष्पाण्यै dhanuṣpāṇyai
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभ्यः dhanuṣpāṇibhyaḥ
Ablative धनुष्पाणेः dhanuṣpāṇeḥ
धनुष्पाण्याः dhanuṣpāṇyāḥ
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभ्यः dhanuṣpāṇibhyaḥ
Genitive धनुष्पाणेः dhanuṣpāṇeḥ
धनुष्पाण्याः dhanuṣpāṇyāḥ
धनुष्पाण्योः dhanuṣpāṇyoḥ
धनुष्पाणीनाम् dhanuṣpāṇīnām
Locative धनुष्पाणौ dhanuṣpāṇau
धनुष्पाण्याम् dhanuṣpāṇyām
धनुष्पाण्योः dhanuṣpāṇyoḥ
धनुष्पाणिषु dhanuṣpāṇiṣu