Singular | Dual | Plural | |
Nominativo |
धनुष्पाणिः
dhanuṣpāṇiḥ |
धनुष्पाणी
dhanuṣpāṇī |
धनुष्पाणयः
dhanuṣpāṇayaḥ |
Vocativo |
धनुष्पाणे
dhanuṣpāṇe |
धनुष्पाणी
dhanuṣpāṇī |
धनुष्पाणयः
dhanuṣpāṇayaḥ |
Acusativo |
धनुष्पाणिम्
dhanuṣpāṇim |
धनुष्पाणी
dhanuṣpāṇī |
धनुष्पाणीः
dhanuṣpāṇīḥ |
Instrumental |
धनुष्पाण्या
dhanuṣpāṇyā |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभिः
dhanuṣpāṇibhiḥ |
Dativo |
धनुष्पाणये
dhanuṣpāṇaye धनुष्पाण्यै dhanuṣpāṇyai |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Ablativo |
धनुष्पाणेः
dhanuṣpāṇeḥ धनुष्पाण्याः dhanuṣpāṇyāḥ |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Genitivo |
धनुष्पाणेः
dhanuṣpāṇeḥ धनुष्पाण्याः dhanuṣpāṇyāḥ |
धनुष्पाण्योः
dhanuṣpāṇyoḥ |
धनुष्पाणीनाम्
dhanuṣpāṇīnām |
Locativo |
धनुष्पाणौ
dhanuṣpāṇau धनुष्पाण्याम् dhanuṣpāṇyām |
धनुष्पाण्योः
dhanuṣpāṇyoḥ |
धनुष्पाणिषु
dhanuṣpāṇiṣu |