Singular | Dual | Plural | |
Nominative |
धनुष्पाणि
dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Vocative |
धनुष्पाणे
dhanuṣpāṇe धनुष्पाणि dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Accusative |
धनुष्पाणि
dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Instrumental |
धनुष्पाणिना
dhanuṣpāṇinā |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभिः
dhanuṣpāṇibhiḥ |
Dative |
धनुष्पाणिने
dhanuṣpāṇine |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Ablative |
धनुष्पाणिनः
dhanuṣpāṇinaḥ |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Genitive |
धनुष्पाणिनः
dhanuṣpāṇinaḥ |
धनुष्पाणिनोः
dhanuṣpāṇinoḥ |
धनुष्पाणीनाम्
dhanuṣpāṇīnām |
Locative |
धनुष्पाणिनि
dhanuṣpāṇini |
धनुष्पाणिनोः
dhanuṣpāṇinoḥ |
धनुष्पाणिषु
dhanuṣpāṇiṣu |