Sanskrit tools

Sanskrit declension


Declension of धनुष्पाणि dhanuṣpāṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्पाणि dhanuṣpāṇi
धनुष्पाणिनी dhanuṣpāṇinī
धनुष्पाणीनि dhanuṣpāṇīni
Vocative धनुष्पाणे dhanuṣpāṇe
धनुष्पाणि dhanuṣpāṇi
धनुष्पाणिनी dhanuṣpāṇinī
धनुष्पाणीनि dhanuṣpāṇīni
Accusative धनुष्पाणि dhanuṣpāṇi
धनुष्पाणिनी dhanuṣpāṇinī
धनुष्पाणीनि dhanuṣpāṇīni
Instrumental धनुष्पाणिना dhanuṣpāṇinā
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभिः dhanuṣpāṇibhiḥ
Dative धनुष्पाणिने dhanuṣpāṇine
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभ्यः dhanuṣpāṇibhyaḥ
Ablative धनुष्पाणिनः dhanuṣpāṇinaḥ
धनुष्पाणिभ्याम् dhanuṣpāṇibhyām
धनुष्पाणिभ्यः dhanuṣpāṇibhyaḥ
Genitive धनुष्पाणिनः dhanuṣpāṇinaḥ
धनुष्पाणिनोः dhanuṣpāṇinoḥ
धनुष्पाणीनाम् dhanuṣpāṇīnām
Locative धनुष्पाणिनि dhanuṣpāṇini
धनुष्पाणिनोः dhanuṣpāṇinoḥ
धनुष्पाणिषु dhanuṣpāṇiṣu