Singular | Dual | Plural | |
Nominativo |
धनुष्पाणि
dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Vocativo |
धनुष्पाणे
dhanuṣpāṇe धनुष्पाणि dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Acusativo |
धनुष्पाणि
dhanuṣpāṇi |
धनुष्पाणिनी
dhanuṣpāṇinī |
धनुष्पाणीनि
dhanuṣpāṇīni |
Instrumental |
धनुष्पाणिना
dhanuṣpāṇinā |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभिः
dhanuṣpāṇibhiḥ |
Dativo |
धनुष्पाणिने
dhanuṣpāṇine |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Ablativo |
धनुष्पाणिनः
dhanuṣpāṇinaḥ |
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām |
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ |
Genitivo |
धनुष्पाणिनः
dhanuṣpāṇinaḥ |
धनुष्पाणिनोः
dhanuṣpāṇinoḥ |
धनुष्पाणीनाम्
dhanuṣpāṇīnām |
Locativo |
धनुष्पाणिनि
dhanuṣpāṇini |
धनुष्पाणिनोः
dhanuṣpāṇinoḥ |
धनुष्पाणिषु
dhanuṣpāṇiṣu |