| Singular | Dual | Plural |
Nominative |
धनुष्मती
dhanuṣmatī
|
धनुष्मत्यौ
dhanuṣmatyau
|
धनुष्मत्यः
dhanuṣmatyaḥ
|
Vocative |
धनुष्मति
dhanuṣmati
|
धनुष्मत्यौ
dhanuṣmatyau
|
धनुष्मत्यः
dhanuṣmatyaḥ
|
Accusative |
धनुष्मतीम्
dhanuṣmatīm
|
धनुष्मत्यौ
dhanuṣmatyau
|
धनुष्मतीः
dhanuṣmatīḥ
|
Instrumental |
धनुष्मत्या
dhanuṣmatyā
|
धनुष्मतीभ्याम्
dhanuṣmatībhyām
|
धनुष्मतीभिः
dhanuṣmatībhiḥ
|
Dative |
धनुष्मत्यै
dhanuṣmatyai
|
धनुष्मतीभ्याम्
dhanuṣmatībhyām
|
धनुष्मतीभ्यः
dhanuṣmatībhyaḥ
|
Ablative |
धनुष्मत्याः
dhanuṣmatyāḥ
|
धनुष्मतीभ्याम्
dhanuṣmatībhyām
|
धनुष्मतीभ्यः
dhanuṣmatībhyaḥ
|
Genitive |
धनुष्मत्याः
dhanuṣmatyāḥ
|
धनुष्मत्योः
dhanuṣmatyoḥ
|
धनुष्मतीनाम्
dhanuṣmatīnām
|
Locative |
धनुष्मत्याम्
dhanuṣmatyām
|
धनुष्मत्योः
dhanuṣmatyoḥ
|
धनुष्मतीषु
dhanuṣmatīṣu
|