Sanskrit tools

Sanskrit declension


Declension of धनुष्मती dhanuṣmatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धनुष्मती dhanuṣmatī
धनुष्मत्यौ dhanuṣmatyau
धनुष्मत्यः dhanuṣmatyaḥ
Vocative धनुष्मति dhanuṣmati
धनुष्मत्यौ dhanuṣmatyau
धनुष्मत्यः dhanuṣmatyaḥ
Accusative धनुष्मतीम् dhanuṣmatīm
धनुष्मत्यौ dhanuṣmatyau
धनुष्मतीः dhanuṣmatīḥ
Instrumental धनुष्मत्या dhanuṣmatyā
धनुष्मतीभ्याम् dhanuṣmatībhyām
धनुष्मतीभिः dhanuṣmatībhiḥ
Dative धनुष्मत्यै dhanuṣmatyai
धनुष्मतीभ्याम् dhanuṣmatībhyām
धनुष्मतीभ्यः dhanuṣmatībhyaḥ
Ablative धनुष्मत्याः dhanuṣmatyāḥ
धनुष्मतीभ्याम् dhanuṣmatībhyām
धनुष्मतीभ्यः dhanuṣmatībhyaḥ
Genitive धनुष्मत्याः dhanuṣmatyāḥ
धनुष्मत्योः dhanuṣmatyoḥ
धनुष्मतीनाम् dhanuṣmatīnām
Locative धनुष्मत्याम् dhanuṣmatyām
धनुष्मत्योः dhanuṣmatyoḥ
धनुष्मतीषु dhanuṣmatīṣu