Sanskrit tools

Sanskrit declension


Declension of धनुष dhanuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुषः dhanuṣaḥ
धनुषौ dhanuṣau
धनुषाः dhanuṣāḥ
Vocative धनुष dhanuṣa
धनुषौ dhanuṣau
धनुषाः dhanuṣāḥ
Accusative धनुषम् dhanuṣam
धनुषौ dhanuṣau
धनुषान् dhanuṣān
Instrumental धनुषेण dhanuṣeṇa
धनुषाभ्याम् dhanuṣābhyām
धनुषैः dhanuṣaiḥ
Dative धनुषाय dhanuṣāya
धनुषाभ्याम् dhanuṣābhyām
धनुषेभ्यः dhanuṣebhyaḥ
Ablative धनुषात् dhanuṣāt
धनुषाभ्याम् dhanuṣābhyām
धनुषेभ्यः dhanuṣebhyaḥ
Genitive धनुषस्य dhanuṣasya
धनुषयोः dhanuṣayoḥ
धनुषाणाम् dhanuṣāṇām
Locative धनुषे dhanuṣe
धनुषयोः dhanuṣayoḥ
धनुषेषु dhanuṣeṣu