Singular | Dual | Plural | |
Nominativo |
धनुषः
dhanuṣaḥ |
धनुषौ
dhanuṣau |
धनुषाः
dhanuṣāḥ |
Vocativo |
धनुष
dhanuṣa |
धनुषौ
dhanuṣau |
धनुषाः
dhanuṣāḥ |
Acusativo |
धनुषम्
dhanuṣam |
धनुषौ
dhanuṣau |
धनुषान्
dhanuṣān |
Instrumental |
धनुषेण
dhanuṣeṇa |
धनुषाभ्याम्
dhanuṣābhyām |
धनुषैः
dhanuṣaiḥ |
Dativo |
धनुषाय
dhanuṣāya |
धनुषाभ्याम्
dhanuṣābhyām |
धनुषेभ्यः
dhanuṣebhyaḥ |
Ablativo |
धनुषात्
dhanuṣāt |
धनुषाभ्याम्
dhanuṣābhyām |
धनुषेभ्यः
dhanuṣebhyaḥ |
Genitivo |
धनुषस्य
dhanuṣasya |
धनुषयोः
dhanuṣayoḥ |
धनुषाणाम्
dhanuṣāṇām |
Locativo |
धनुषे
dhanuṣe |
धनुषयोः
dhanuṣayoḥ |
धनुषेषु
dhanuṣeṣu |