Singular | Dual | Plural | |
Nominative |
धनुष्का
dhanuṣkā |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Vocative |
धनुष्के
dhanuṣke |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Accusative |
धनुष्काम्
dhanuṣkām |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Instrumental |
धनुष्कया
dhanuṣkayā |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभिः
dhanuṣkābhiḥ |
Dative |
धनुष्कायै
dhanuṣkāyai |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभ्यः
dhanuṣkābhyaḥ |
Ablative |
धनुष्कायाः
dhanuṣkāyāḥ |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभ्यः
dhanuṣkābhyaḥ |
Genitive |
धनुष्कायाः
dhanuṣkāyāḥ |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्काणाम्
dhanuṣkāṇām |
Locative |
धनुष्कायाम्
dhanuṣkāyām |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्कासु
dhanuṣkāsu |