Sanskrit tools

Sanskrit declension


Declension of धनुष्का dhanuṣkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्का dhanuṣkā
धनुष्के dhanuṣke
धनुष्काः dhanuṣkāḥ
Vocative धनुष्के dhanuṣke
धनुष्के dhanuṣke
धनुष्काः dhanuṣkāḥ
Accusative धनुष्काम् dhanuṣkām
धनुष्के dhanuṣke
धनुष्काः dhanuṣkāḥ
Instrumental धनुष्कया dhanuṣkayā
धनुष्काभ्याम् dhanuṣkābhyām
धनुष्काभिः dhanuṣkābhiḥ
Dative धनुष्कायै dhanuṣkāyai
धनुष्काभ्याम् dhanuṣkābhyām
धनुष्काभ्यः dhanuṣkābhyaḥ
Ablative धनुष्कायाः dhanuṣkāyāḥ
धनुष्काभ्याम् dhanuṣkābhyām
धनुष्काभ्यः dhanuṣkābhyaḥ
Genitive धनुष्कायाः dhanuṣkāyāḥ
धनुष्कयोः dhanuṣkayoḥ
धनुष्काणाम् dhanuṣkāṇām
Locative धनुष्कायाम् dhanuṣkāyām
धनुष्कयोः dhanuṣkayoḥ
धनुष्कासु dhanuṣkāsu