Singular | Dual | Plural | |
Nominativo |
धनुष्का
dhanuṣkā |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Vocativo |
धनुष्के
dhanuṣke |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Acusativo |
धनुष्काम्
dhanuṣkām |
धनुष्के
dhanuṣke |
धनुष्काः
dhanuṣkāḥ |
Instrumental |
धनुष्कया
dhanuṣkayā |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभिः
dhanuṣkābhiḥ |
Dativo |
धनुष्कायै
dhanuṣkāyai |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभ्यः
dhanuṣkābhyaḥ |
Ablativo |
धनुष्कायाः
dhanuṣkāyāḥ |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्काभ्यः
dhanuṣkābhyaḥ |
Genitivo |
धनुष्कायाः
dhanuṣkāyāḥ |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्काणाम्
dhanuṣkāṇām |
Locativo |
धनुष्कायाम्
dhanuṣkāyām |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्कासु
dhanuṣkāsu |