Singular | Dual | Plural | |
Nominative |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Vocative |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Accusative |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Instrumental |
धनुषा
dhanuṣā |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भिः
dhanurbhiḥ |
Dative |
धनुषे
dhanuṣe |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भ्यः
dhanurbhyaḥ |
Ablative |
धनुषः
dhanuṣaḥ |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भ्यः
dhanurbhyaḥ |
Genitive |
धनुषः
dhanuṣaḥ |
धनुषोः
dhanuṣoḥ |
धनुषाम्
dhanuṣām |
Locative |
धनुषि
dhanuṣi |
धनुषोः
dhanuṣoḥ |
धनुःषु
dhanuḥṣu धनुष्षु dhanuṣṣu |