Singular | Dual | Plural | |
Nominativo |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Vocativo |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Acusativo |
धनुः
dhanuḥ |
धनुषी
dhanuṣī |
धनूंषि
dhanūṁṣi |
Instrumental |
धनुषा
dhanuṣā |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भिः
dhanurbhiḥ |
Dativo |
धनुषे
dhanuṣe |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भ्यः
dhanurbhyaḥ |
Ablativo |
धनुषः
dhanuṣaḥ |
धनुर्भ्याम्
dhanurbhyām |
धनुर्भ्यः
dhanurbhyaḥ |
Genitivo |
धनुषः
dhanuṣaḥ |
धनुषोः
dhanuṣoḥ |
धनुषाम्
dhanuṣām |
Locativo |
धनुषि
dhanuṣi |
धनुषोः
dhanuṣoḥ |
धनुःषु
dhanuḥṣu धनुष्षु dhanuṣṣu |