Singular | Dual | Plural | |
Nominative |
धनुता
dhanutā |
धनुतारौ
dhanutārau |
धनुतारः
dhanutāraḥ |
Vocative |
धनुतः
dhanutaḥ |
धनुतारौ
dhanutārau |
धनुतारः
dhanutāraḥ |
Accusative |
धनुतारम्
dhanutāram |
धनुतारौ
dhanutārau |
धनुतॄन्
dhanutṝn |
Instrumental |
धनुत्रा
dhanutrā |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभिः
dhanutṛbhiḥ |
Dative |
धनुत्रे
dhanutre |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Ablative |
धनुतुः
dhanutuḥ |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Genitive |
धनुतुः
dhanutuḥ |
धनुत्रोः
dhanutroḥ |
धनुतॄणाम्
dhanutṝṇām |
Locative |
धनुतरि
dhanutari |
धनुत्रोः
dhanutroḥ |
धनुतृषु
dhanutṛṣu |