Sanskrit tools

Sanskrit declension


Declension of धनुतृ dhanutṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative धनुता dhanutā
धनुतारौ dhanutārau
धनुतारः dhanutāraḥ
Vocative धनुतः dhanutaḥ
धनुतारौ dhanutārau
धनुतारः dhanutāraḥ
Accusative धनुतारम् dhanutāram
धनुतारौ dhanutārau
धनुतॄन् dhanutṝn
Instrumental धनुत्रा dhanutrā
धनुतृभ्याम् dhanutṛbhyām
धनुतृभिः dhanutṛbhiḥ
Dative धनुत्रे dhanutre
धनुतृभ्याम् dhanutṛbhyām
धनुतृभ्यः dhanutṛbhyaḥ
Ablative धनुतुः dhanutuḥ
धनुतृभ्याम् dhanutṛbhyām
धनुतृभ्यः dhanutṛbhyaḥ
Genitive धनुतुः dhanutuḥ
धनुत्रोः dhanutroḥ
धनुतॄणाम् dhanutṝṇām
Locative धनुतरि dhanutari
धनुत्रोः dhanutroḥ
धनुतृषु dhanutṛṣu