Singular | Dual | Plural | |
Nominativo |
धनुता
dhanutā |
धनुतारौ
dhanutārau |
धनुतारः
dhanutāraḥ |
Vocativo |
धनुतः
dhanutaḥ |
धनुतारौ
dhanutārau |
धनुतारः
dhanutāraḥ |
Acusativo |
धनुतारम्
dhanutāram |
धनुतारौ
dhanutārau |
धनुतॄन्
dhanutṝn |
Instrumental |
धनुत्रा
dhanutrā |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभिः
dhanutṛbhiḥ |
Dativo |
धनुत्रे
dhanutre |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Ablativo |
धनुतुः
dhanutuḥ |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Genitivo |
धनुतुः
dhanutuḥ |
धनुत्रोः
dhanutroḥ |
धनुतॄणाम्
dhanutṝṇām |
Locativo |
धनुतरि
dhanutari |
धनुत्रोः
dhanutroḥ |
धनुतृषु
dhanutṛṣu |