| Singular | Dual | Plural |
Nominative |
धनुत्री
dhanutrī
|
धनुत्र्यौ
dhanutryau
|
धनुत्र्यः
dhanutryaḥ
|
Vocative |
धनुत्रि
dhanutri
|
धनुत्र्यौ
dhanutryau
|
धनुत्र्यः
dhanutryaḥ
|
Accusative |
धनुत्रीम्
dhanutrīm
|
धनुत्र्यौ
dhanutryau
|
धनुत्रीः
dhanutrīḥ
|
Instrumental |
धनुत्र्या
dhanutryā
|
धनुत्रीभ्याम्
dhanutrībhyām
|
धनुत्रीभिः
dhanutrībhiḥ
|
Dative |
धनुत्र्यै
dhanutryai
|
धनुत्रीभ्याम्
dhanutrībhyām
|
धनुत्रीभ्यः
dhanutrībhyaḥ
|
Ablative |
धनुत्र्याः
dhanutryāḥ
|
धनुत्रीभ्याम्
dhanutrībhyām
|
धनुत्रीभ्यः
dhanutrībhyaḥ
|
Genitive |
धनुत्र्याः
dhanutryāḥ
|
धनुत्र्योः
dhanutryoḥ
|
धनुत्रीणाम्
dhanutrīṇām
|
Locative |
धनुत्र्याम्
dhanutryām
|
धनुत्र्योः
dhanutryoḥ
|
धनुत्रीषु
dhanutrīṣu
|