Sanskrit tools

Sanskrit declension


Declension of धनुत्री dhanutrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धनुत्री dhanutrī
धनुत्र्यौ dhanutryau
धनुत्र्यः dhanutryaḥ
Vocative धनुत्रि dhanutri
धनुत्र्यौ dhanutryau
धनुत्र्यः dhanutryaḥ
Accusative धनुत्रीम् dhanutrīm
धनुत्र्यौ dhanutryau
धनुत्रीः dhanutrīḥ
Instrumental धनुत्र्या dhanutryā
धनुत्रीभ्याम् dhanutrībhyām
धनुत्रीभिः dhanutrībhiḥ
Dative धनुत्र्यै dhanutryai
धनुत्रीभ्याम् dhanutrībhyām
धनुत्रीभ्यः dhanutrībhyaḥ
Ablative धनुत्र्याः dhanutryāḥ
धनुत्रीभ्याम् dhanutrībhyām
धनुत्रीभ्यः dhanutrībhyaḥ
Genitive धनुत्र्याः dhanutryāḥ
धनुत्र्योः dhanutryoḥ
धनुत्रीणाम् dhanutrīṇām
Locative धनुत्र्याम् dhanutryām
धनुत्र्योः dhanutryoḥ
धनुत्रीषु dhanutrīṣu