Sanskrit tools

Sanskrit declension


Declension of धन्वचर dhanvacara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वचरम् dhanvacaram
धन्वचरे dhanvacare
धन्वचराणि dhanvacarāṇi
Vocative धन्वचर dhanvacara
धन्वचरे dhanvacare
धन्वचराणि dhanvacarāṇi
Accusative धन्वचरम् dhanvacaram
धन्वचरे dhanvacare
धन्वचराणि dhanvacarāṇi
Instrumental धन्वचरेण dhanvacareṇa
धन्वचराभ्याम् dhanvacarābhyām
धन्वचरैः dhanvacaraiḥ
Dative धन्वचराय dhanvacarāya
धन्वचराभ्याम् dhanvacarābhyām
धन्वचरेभ्यः dhanvacarebhyaḥ
Ablative धन्वचरात् dhanvacarāt
धन्वचराभ्याम् dhanvacarābhyām
धन्वचरेभ्यः dhanvacarebhyaḥ
Genitive धन्वचरस्य dhanvacarasya
धन्वचरयोः dhanvacarayoḥ
धन्वचराणाम् dhanvacarāṇām
Locative धन्वचरे dhanvacare
धन्वचरयोः dhanvacarayoḥ
धन्वचरेषु dhanvacareṣu