| Singular | Dual | Plural |
Nominativo |
धन्वचरम्
dhanvacaram
|
धन्वचरे
dhanvacare
|
धन्वचराणि
dhanvacarāṇi
|
Vocativo |
धन्वचर
dhanvacara
|
धन्वचरे
dhanvacare
|
धन्वचराणि
dhanvacarāṇi
|
Acusativo |
धन्वचरम्
dhanvacaram
|
धन्वचरे
dhanvacare
|
धन्वचराणि
dhanvacarāṇi
|
Instrumental |
धन्वचरेण
dhanvacareṇa
|
धन्वचराभ्याम्
dhanvacarābhyām
|
धन्वचरैः
dhanvacaraiḥ
|
Dativo |
धन्वचराय
dhanvacarāya
|
धन्वचराभ्याम्
dhanvacarābhyām
|
धन्वचरेभ्यः
dhanvacarebhyaḥ
|
Ablativo |
धन्वचरात्
dhanvacarāt
|
धन्वचराभ्याम्
dhanvacarābhyām
|
धन्वचरेभ्यः
dhanvacarebhyaḥ
|
Genitivo |
धन्वचरस्य
dhanvacarasya
|
धन्वचरयोः
dhanvacarayoḥ
|
धन्वचराणाम्
dhanvacarāṇām
|
Locativo |
धन्वचरे
dhanvacare
|
धन्वचरयोः
dhanvacarayoḥ
|
धन्वचरेषु
dhanvacareṣu
|