Singular | Dual | Plural | |
Nominative |
धन्वजम्
dhanvajam |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Vocative |
धन्वज
dhanvaja |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Accusative |
धन्वजम्
dhanvajam |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Instrumental |
धन्वजेन
dhanvajena |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजैः
dhanvajaiḥ |
Dative |
धन्वजाय
dhanvajāya |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजेभ्यः
dhanvajebhyaḥ |
Ablative |
धन्वजात्
dhanvajāt |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजेभ्यः
dhanvajebhyaḥ |
Genitive |
धन्वजस्य
dhanvajasya |
धन्वजयोः
dhanvajayoḥ |
धन्वजानाम्
dhanvajānām |
Locative |
धन्वजे
dhanvaje |
धन्वजयोः
dhanvajayoḥ |
धन्वजेषु
dhanvajeṣu |