Singular | Dual | Plural | |
Nominativo |
धन्वजम्
dhanvajam |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Vocativo |
धन्वज
dhanvaja |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Acusativo |
धन्वजम्
dhanvajam |
धन्वजे
dhanvaje |
धन्वजानि
dhanvajāni |
Instrumental |
धन्वजेन
dhanvajena |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजैः
dhanvajaiḥ |
Dativo |
धन्वजाय
dhanvajāya |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजेभ्यः
dhanvajebhyaḥ |
Ablativo |
धन्वजात्
dhanvajāt |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजेभ्यः
dhanvajebhyaḥ |
Genitivo |
धन्वजस्य
dhanvajasya |
धन्वजयोः
dhanvajayoḥ |
धन्वजानाम्
dhanvajānām |
Locativo |
धन्वजे
dhanvaje |
धन्वजयोः
dhanvajayoḥ |
धन्वजेषु
dhanvajeṣu |