Sanskrit tools

Sanskrit declension


Declension of धन्वदुर्गा dhanvadurgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वदुर्गा dhanvadurgā
धन्वदुर्गे dhanvadurge
धन्वदुर्गाः dhanvadurgāḥ
Vocative धन्वदुर्गे dhanvadurge
धन्वदुर्गे dhanvadurge
धन्वदुर्गाः dhanvadurgāḥ
Accusative धन्वदुर्गाम् dhanvadurgām
धन्वदुर्गे dhanvadurge
धन्वदुर्गाः dhanvadurgāḥ
Instrumental धन्वदुर्गया dhanvadurgayā
धन्वदुर्गाभ्याम् dhanvadurgābhyām
धन्वदुर्गाभिः dhanvadurgābhiḥ
Dative धन्वदुर्गायै dhanvadurgāyai
धन्वदुर्गाभ्याम् dhanvadurgābhyām
धन्वदुर्गाभ्यः dhanvadurgābhyaḥ
Ablative धन्वदुर्गायाः dhanvadurgāyāḥ
धन्वदुर्गाभ्याम् dhanvadurgābhyām
धन्वदुर्गाभ्यः dhanvadurgābhyaḥ
Genitive धन्वदुर्गायाः dhanvadurgāyāḥ
धन्वदुर्गयोः dhanvadurgayoḥ
धन्वदुर्गाणाम् dhanvadurgāṇām
Locative धन्वदुर्गायाम् dhanvadurgāyām
धन्वदुर्गयोः dhanvadurgayoḥ
धन्वदुर्गासु dhanvadurgāsu