| Singular | Dual | Plural |
Nominativo |
धन्वदुर्गा
dhanvadurgā
|
धन्वदुर्गे
dhanvadurge
|
धन्वदुर्गाः
dhanvadurgāḥ
|
Vocativo |
धन्वदुर्गे
dhanvadurge
|
धन्वदुर्गे
dhanvadurge
|
धन्वदुर्गाः
dhanvadurgāḥ
|
Acusativo |
धन्वदुर्गाम्
dhanvadurgām
|
धन्वदुर्गे
dhanvadurge
|
धन्वदुर्गाः
dhanvadurgāḥ
|
Instrumental |
धन्वदुर्गया
dhanvadurgayā
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गाभिः
dhanvadurgābhiḥ
|
Dativo |
धन्वदुर्गायै
dhanvadurgāyai
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गाभ्यः
dhanvadurgābhyaḥ
|
Ablativo |
धन्वदुर्गायाः
dhanvadurgāyāḥ
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गाभ्यः
dhanvadurgābhyaḥ
|
Genitivo |
धन्वदुर्गायाः
dhanvadurgāyāḥ
|
धन्वदुर्गयोः
dhanvadurgayoḥ
|
धन्वदुर्गाणाम्
dhanvadurgāṇām
|
Locativo |
धन्वदुर्गायाम्
dhanvadurgāyām
|
धन्वदुर्गयोः
dhanvadurgayoḥ
|
धन्वदुर्गासु
dhanvadurgāsu
|