Sanskrit tools

Sanskrit declension


Declension of धन्वधि dhanvadhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वधिः dhanvadhiḥ
धन्वधी dhanvadhī
धन्वधयः dhanvadhayaḥ
Vocative धन्वधे dhanvadhe
धन्वधी dhanvadhī
धन्वधयः dhanvadhayaḥ
Accusative धन्वधिम् dhanvadhim
धन्वधी dhanvadhī
धन्वधीन् dhanvadhīn
Instrumental धन्वधिना dhanvadhinā
धन्वधिभ्याम् dhanvadhibhyām
धन्वधिभिः dhanvadhibhiḥ
Dative धन्वधये dhanvadhaye
धन्वधिभ्याम् dhanvadhibhyām
धन्वधिभ्यः dhanvadhibhyaḥ
Ablative धन्वधेः dhanvadheḥ
धन्वधिभ्याम् dhanvadhibhyām
धन्वधिभ्यः dhanvadhibhyaḥ
Genitive धन्वधेः dhanvadheḥ
धन्वध्योः dhanvadhyoḥ
धन्वधीनाम् dhanvadhīnām
Locative धन्वधौ dhanvadhau
धन्वध्योः dhanvadhyoḥ
धन्वधिषु dhanvadhiṣu