Singular | Dual | Plural | |
Nominativo |
धन्वधिः
dhanvadhiḥ |
धन्वधी
dhanvadhī |
धन्वधयः
dhanvadhayaḥ |
Vocativo |
धन्वधे
dhanvadhe |
धन्वधी
dhanvadhī |
धन्वधयः
dhanvadhayaḥ |
Acusativo |
धन्वधिम्
dhanvadhim |
धन्वधी
dhanvadhī |
धन्वधीन्
dhanvadhīn |
Instrumental |
धन्वधिना
dhanvadhinā |
धन्वधिभ्याम्
dhanvadhibhyām |
धन्वधिभिः
dhanvadhibhiḥ |
Dativo |
धन्वधये
dhanvadhaye |
धन्वधिभ्याम्
dhanvadhibhyām |
धन्वधिभ्यः
dhanvadhibhyaḥ |
Ablativo |
धन्वधेः
dhanvadheḥ |
धन्वधिभ्याम्
dhanvadhibhyām |
धन्वधिभ्यः
dhanvadhibhyaḥ |
Genitivo |
धन्वधेः
dhanvadheḥ |
धन्वध्योः
dhanvadhyoḥ |
धन्वधीनाम्
dhanvadhīnām |
Locativo |
धन्वधौ
dhanvadhau |
धन्वध्योः
dhanvadhyoḥ |
धन्वधिषु
dhanvadhiṣu |