Sanskrit tools

Sanskrit declension


Declension of धन्वपति dhanvapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वपतिः dhanvapatiḥ
धन्वपती dhanvapatī
धन्वपतयः dhanvapatayaḥ
Vocative धन्वपते dhanvapate
धन्वपती dhanvapatī
धन्वपतयः dhanvapatayaḥ
Accusative धन्वपतिम् dhanvapatim
धन्वपती dhanvapatī
धन्वपतीन् dhanvapatīn
Instrumental धन्वपतिना dhanvapatinā
धन्वपतिभ्याम् dhanvapatibhyām
धन्वपतिभिः dhanvapatibhiḥ
Dative धन्वपतये dhanvapataye
धन्वपतिभ्याम् dhanvapatibhyām
धन्वपतिभ्यः dhanvapatibhyaḥ
Ablative धन्वपतेः dhanvapateḥ
धन्वपतिभ्याम् dhanvapatibhyām
धन्वपतिभ्यः dhanvapatibhyaḥ
Genitive धन्वपतेः dhanvapateḥ
धन्वपत्योः dhanvapatyoḥ
धन्वपतीनाम् dhanvapatīnām
Locative धन्वपतौ dhanvapatau
धन्वपत्योः dhanvapatyoḥ
धन्वपतिषु dhanvapatiṣu