| Singular | Dual | Plural |
Nominativo |
धन्वपतिः
dhanvapatiḥ
|
धन्वपती
dhanvapatī
|
धन्वपतयः
dhanvapatayaḥ
|
Vocativo |
धन्वपते
dhanvapate
|
धन्वपती
dhanvapatī
|
धन्वपतयः
dhanvapatayaḥ
|
Acusativo |
धन्वपतिम्
dhanvapatim
|
धन्वपती
dhanvapatī
|
धन्वपतीन्
dhanvapatīn
|
Instrumental |
धन्वपतिना
dhanvapatinā
|
धन्वपतिभ्याम्
dhanvapatibhyām
|
धन्वपतिभिः
dhanvapatibhiḥ
|
Dativo |
धन्वपतये
dhanvapataye
|
धन्वपतिभ्याम्
dhanvapatibhyām
|
धन्वपतिभ्यः
dhanvapatibhyaḥ
|
Ablativo |
धन्वपतेः
dhanvapateḥ
|
धन्वपतिभ्याम्
dhanvapatibhyām
|
धन्वपतिभ्यः
dhanvapatibhyaḥ
|
Genitivo |
धन्वपतेः
dhanvapateḥ
|
धन्वपत्योः
dhanvapatyoḥ
|
धन्वपतीनाम्
dhanvapatīnām
|
Locativo |
धन्वपतौ
dhanvapatau
|
धन्वपत्योः
dhanvapatyoḥ
|
धन्वपतिषु
dhanvapatiṣu
|