Sanskrit tools

Sanskrit declension


Declension of धन्वयवासक dhanvayavāsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वयवासकः dhanvayavāsakaḥ
धन्वयवासकौ dhanvayavāsakau
धन्वयवासकाः dhanvayavāsakāḥ
Vocative धन्वयवासक dhanvayavāsaka
धन्वयवासकौ dhanvayavāsakau
धन्वयवासकाः dhanvayavāsakāḥ
Accusative धन्वयवासकम् dhanvayavāsakam
धन्वयवासकौ dhanvayavāsakau
धन्वयवासकान् dhanvayavāsakān
Instrumental धन्वयवासकेन dhanvayavāsakena
धन्वयवासकाभ्याम् dhanvayavāsakābhyām
धन्वयवासकैः dhanvayavāsakaiḥ
Dative धन्वयवासकाय dhanvayavāsakāya
धन्वयवासकाभ्याम् dhanvayavāsakābhyām
धन्वयवासकेभ्यः dhanvayavāsakebhyaḥ
Ablative धन्वयवासकात् dhanvayavāsakāt
धन्वयवासकाभ्याम् dhanvayavāsakābhyām
धन्वयवासकेभ्यः dhanvayavāsakebhyaḥ
Genitive धन्वयवासकस्य dhanvayavāsakasya
धन्वयवासकयोः dhanvayavāsakayoḥ
धन्वयवासकानाम् dhanvayavāsakānām
Locative धन्वयवासके dhanvayavāsake
धन्वयवासकयोः dhanvayavāsakayoḥ
धन्वयवासकेषु dhanvayavāsakeṣu