| Singular | Dual | Plural |
Nominativo |
धन्वयवासकः
dhanvayavāsakaḥ
|
धन्वयवासकौ
dhanvayavāsakau
|
धन्वयवासकाः
dhanvayavāsakāḥ
|
Vocativo |
धन्वयवासक
dhanvayavāsaka
|
धन्वयवासकौ
dhanvayavāsakau
|
धन्वयवासकाः
dhanvayavāsakāḥ
|
Acusativo |
धन्वयवासकम्
dhanvayavāsakam
|
धन्वयवासकौ
dhanvayavāsakau
|
धन्वयवासकान्
dhanvayavāsakān
|
Instrumental |
धन्वयवासकेन
dhanvayavāsakena
|
धन्वयवासकाभ्याम्
dhanvayavāsakābhyām
|
धन्वयवासकैः
dhanvayavāsakaiḥ
|
Dativo |
धन्वयवासकाय
dhanvayavāsakāya
|
धन्वयवासकाभ्याम्
dhanvayavāsakābhyām
|
धन्वयवासकेभ्यः
dhanvayavāsakebhyaḥ
|
Ablativo |
धन्वयवासकात्
dhanvayavāsakāt
|
धन्वयवासकाभ्याम्
dhanvayavāsakābhyām
|
धन्वयवासकेभ्यः
dhanvayavāsakebhyaḥ
|
Genitivo |
धन्वयवासकस्य
dhanvayavāsakasya
|
धन्वयवासकयोः
dhanvayavāsakayoḥ
|
धन्वयवासकानाम्
dhanvayavāsakānām
|
Locativo |
धन्वयवासके
dhanvayavāsake
|
धन्वयवासकयोः
dhanvayavāsakayoḥ
|
धन्वयवासकेषु
dhanvayavāsakeṣu
|